Declension table of svaprakāśa

Deva

MasculineSingularDualPlural
Nominativesvaprakāśaḥ svaprakāśau svaprakāśāḥ
Vocativesvaprakāśa svaprakāśau svaprakāśāḥ
Accusativesvaprakāśam svaprakāśau svaprakāśān
Instrumentalsvaprakāśena svaprakāśābhyām svaprakāśaiḥ svaprakāśebhiḥ
Dativesvaprakāśāya svaprakāśābhyām svaprakāśebhyaḥ
Ablativesvaprakāśāt svaprakāśābhyām svaprakāśebhyaḥ
Genitivesvaprakāśasya svaprakāśayoḥ svaprakāśānām
Locativesvaprakāśe svaprakāśayoḥ svaprakāśeṣu

Compound svaprakāśa -

Adverb -svaprakāśam -svaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria