Declension table of ?svapnaśīla

Deva

MasculineSingularDualPlural
Nominativesvapnaśīlaḥ svapnaśīlau svapnaśīlāḥ
Vocativesvapnaśīla svapnaśīlau svapnaśīlāḥ
Accusativesvapnaśīlam svapnaśīlau svapnaśīlān
Instrumentalsvapnaśīlena svapnaśīlābhyām svapnaśīlaiḥ svapnaśīlebhiḥ
Dativesvapnaśīlāya svapnaśīlābhyām svapnaśīlebhyaḥ
Ablativesvapnaśīlāt svapnaśīlābhyām svapnaśīlebhyaḥ
Genitivesvapnaśīlasya svapnaśīlayoḥ svapnaśīlānām
Locativesvapnaśīle svapnaśīlayoḥ svapnaśīleṣu

Compound svapnaśīla -

Adverb -svapnaśīlam -svapnaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria