Declension table of ?svapnavinaśvara

Deva

MasculineSingularDualPlural
Nominativesvapnavinaśvaraḥ svapnavinaśvarau svapnavinaśvarāḥ
Vocativesvapnavinaśvara svapnavinaśvarau svapnavinaśvarāḥ
Accusativesvapnavinaśvaram svapnavinaśvarau svapnavinaśvarān
Instrumentalsvapnavinaśvareṇa svapnavinaśvarābhyām svapnavinaśvaraiḥ svapnavinaśvarebhiḥ
Dativesvapnavinaśvarāya svapnavinaśvarābhyām svapnavinaśvarebhyaḥ
Ablativesvapnavinaśvarāt svapnavinaśvarābhyām svapnavinaśvarebhyaḥ
Genitivesvapnavinaśvarasya svapnavinaśvarayoḥ svapnavinaśvarāṇām
Locativesvapnavinaśvare svapnavinaśvarayoḥ svapnavinaśvareṣu

Compound svapnavinaśvara -

Adverb -svapnavinaśvaram -svapnavinaśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria