Declension table of ?svapnavāsavadattānāṭaka

Deva

NeuterSingularDualPlural
Nominativesvapnavāsavadattānāṭakam svapnavāsavadattānāṭake svapnavāsavadattānāṭakāni
Vocativesvapnavāsavadattānāṭaka svapnavāsavadattānāṭake svapnavāsavadattānāṭakāni
Accusativesvapnavāsavadattānāṭakam svapnavāsavadattānāṭake svapnavāsavadattānāṭakāni
Instrumentalsvapnavāsavadattānāṭakena svapnavāsavadattānāṭakābhyām svapnavāsavadattānāṭakaiḥ
Dativesvapnavāsavadattānāṭakāya svapnavāsavadattānāṭakābhyām svapnavāsavadattānāṭakebhyaḥ
Ablativesvapnavāsavadattānāṭakāt svapnavāsavadattānāṭakābhyām svapnavāsavadattānāṭakebhyaḥ
Genitivesvapnavāsavadattānāṭakasya svapnavāsavadattānāṭakayoḥ svapnavāsavadattānāṭakānām
Locativesvapnavāsavadattānāṭake svapnavāsavadattānāṭakayoḥ svapnavāsavadattānāṭakeṣu

Compound svapnavāsavadattānāṭaka -

Adverb -svapnavāsavadattānāṭakam -svapnavāsavadattānāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria