Declension table of ?svapnavṛtta

Deva

MasculineSingularDualPlural
Nominativesvapnavṛttaḥ svapnavṛttau svapnavṛttāḥ
Vocativesvapnavṛtta svapnavṛttau svapnavṛttāḥ
Accusativesvapnavṛttam svapnavṛttau svapnavṛttān
Instrumentalsvapnavṛttena svapnavṛttābhyām svapnavṛttaiḥ svapnavṛttebhiḥ
Dativesvapnavṛttāya svapnavṛttābhyām svapnavṛttebhyaḥ
Ablativesvapnavṛttāt svapnavṛttābhyām svapnavṛttebhyaḥ
Genitivesvapnavṛttasya svapnavṛttayoḥ svapnavṛttānām
Locativesvapnavṛtte svapnavṛttayoḥ svapnavṛtteṣu

Compound svapnavṛtta -

Adverb -svapnavṛttam -svapnavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria