Declension table of ?svapnasandarśana

Deva

NeuterSingularDualPlural
Nominativesvapnasandarśanam svapnasandarśane svapnasandarśanāni
Vocativesvapnasandarśana svapnasandarśane svapnasandarśanāni
Accusativesvapnasandarśanam svapnasandarśane svapnasandarśanāni
Instrumentalsvapnasandarśanena svapnasandarśanābhyām svapnasandarśanaiḥ
Dativesvapnasandarśanāya svapnasandarśanābhyām svapnasandarśanebhyaḥ
Ablativesvapnasandarśanāt svapnasandarśanābhyām svapnasandarśanebhyaḥ
Genitivesvapnasandarśanasya svapnasandarśanayoḥ svapnasandarśanānām
Locativesvapnasandarśane svapnasandarśanayoḥ svapnasandarśaneṣu

Compound svapnasandarśana -

Adverb -svapnasandarśanam -svapnasandarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria