Declension table of ?svapnaphalāphala

Deva

NeuterSingularDualPlural
Nominativesvapnaphalāphalam svapnaphalāphale svapnaphalāphalāni
Vocativesvapnaphalāphala svapnaphalāphale svapnaphalāphalāni
Accusativesvapnaphalāphalam svapnaphalāphale svapnaphalāphalāni
Instrumentalsvapnaphalāphalena svapnaphalāphalābhyām svapnaphalāphalaiḥ
Dativesvapnaphalāphalāya svapnaphalāphalābhyām svapnaphalāphalebhyaḥ
Ablativesvapnaphalāphalāt svapnaphalāphalābhyām svapnaphalāphalebhyaḥ
Genitivesvapnaphalāphalasya svapnaphalāphalayoḥ svapnaphalāphalānām
Locativesvapnaphalāphale svapnaphalāphalayoḥ svapnaphalāphaleṣu

Compound svapnaphalāphala -

Adverb -svapnaphalāphalam -svapnaphalāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria