Declension table of ?svapnaniketana

Deva

NeuterSingularDualPlural
Nominativesvapnaniketanam svapnaniketane svapnaniketanāni
Vocativesvapnaniketana svapnaniketane svapnaniketanāni
Accusativesvapnaniketanam svapnaniketane svapnaniketanāni
Instrumentalsvapnaniketanena svapnaniketanābhyām svapnaniketanaiḥ
Dativesvapnaniketanāya svapnaniketanābhyām svapnaniketanebhyaḥ
Ablativesvapnaniketanāt svapnaniketanābhyām svapnaniketanebhyaḥ
Genitivesvapnaniketanasya svapnaniketanayoḥ svapnaniketanānām
Locativesvapnaniketane svapnaniketanayoḥ svapnaniketaneṣu

Compound svapnaniketana -

Adverb -svapnaniketanam -svapnaniketanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria