Declension table of ?svapnanaṃśana

Deva

NeuterSingularDualPlural
Nominativesvapnanaṃśanam svapnanaṃśane svapnanaṃśanāni
Vocativesvapnanaṃśana svapnanaṃśane svapnanaṃśanāni
Accusativesvapnanaṃśanam svapnanaṃśane svapnanaṃśanāni
Instrumentalsvapnanaṃśanena svapnanaṃśanābhyām svapnanaṃśanaiḥ
Dativesvapnanaṃśanāya svapnanaṃśanābhyām svapnanaṃśanebhyaḥ
Ablativesvapnanaṃśanāt svapnanaṃśanābhyām svapnanaṃśanebhyaḥ
Genitivesvapnanaṃśanasya svapnanaṃśanayoḥ svapnanaṃśanānām
Locativesvapnanaṃśane svapnanaṃśanayoḥ svapnanaṃśaneṣu

Compound svapnanaṃśana -

Adverb -svapnanaṃśanam -svapnanaṃśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria