Declension table of ?svapnanaṃśana

Deva

MasculineSingularDualPlural
Nominativesvapnanaṃśanaḥ svapnanaṃśanau svapnanaṃśanāḥ
Vocativesvapnanaṃśana svapnanaṃśanau svapnanaṃśanāḥ
Accusativesvapnanaṃśanam svapnanaṃśanau svapnanaṃśanān
Instrumentalsvapnanaṃśanena svapnanaṃśanābhyām svapnanaṃśanaiḥ svapnanaṃśanebhiḥ
Dativesvapnanaṃśanāya svapnanaṃśanābhyām svapnanaṃśanebhyaḥ
Ablativesvapnanaṃśanāt svapnanaṃśanābhyām svapnanaṃśanebhyaḥ
Genitivesvapnanaṃśanasya svapnanaṃśanayoḥ svapnanaṃśanānām
Locativesvapnanaṃśane svapnanaṃśanayoḥ svapnanaṃśaneṣu

Compound svapnanaṃśana -

Adverb -svapnanaṃśanam -svapnanaṃśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria