Declension table of ?svapnamāṇava

Deva

MasculineSingularDualPlural
Nominativesvapnamāṇavaḥ svapnamāṇavau svapnamāṇavāḥ
Vocativesvapnamāṇava svapnamāṇavau svapnamāṇavāḥ
Accusativesvapnamāṇavam svapnamāṇavau svapnamāṇavān
Instrumentalsvapnamāṇavena svapnamāṇavābhyām svapnamāṇavaiḥ svapnamāṇavebhiḥ
Dativesvapnamāṇavāya svapnamāṇavābhyām svapnamāṇavebhyaḥ
Ablativesvapnamāṇavāt svapnamāṇavābhyām svapnamāṇavebhyaḥ
Genitivesvapnamāṇavasya svapnamāṇavayoḥ svapnamāṇavānām
Locativesvapnamāṇave svapnamāṇavayoḥ svapnamāṇaveṣu

Compound svapnamāṇava -

Adverb -svapnamāṇavam -svapnamāṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria