Declension table of ?svapnakalpa

Deva

MasculineSingularDualPlural
Nominativesvapnakalpaḥ svapnakalpau svapnakalpāḥ
Vocativesvapnakalpa svapnakalpau svapnakalpāḥ
Accusativesvapnakalpam svapnakalpau svapnakalpān
Instrumentalsvapnakalpena svapnakalpābhyām svapnakalpaiḥ svapnakalpebhiḥ
Dativesvapnakalpāya svapnakalpābhyām svapnakalpebhyaḥ
Ablativesvapnakalpāt svapnakalpābhyām svapnakalpebhyaḥ
Genitivesvapnakalpasya svapnakalpayoḥ svapnakalpānām
Locativesvapnakalpe svapnakalpayoḥ svapnakalpeṣu

Compound svapnakalpa -

Adverb -svapnakalpam -svapnakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria