Declension table of ?svapnakāma

Deva

NeuterSingularDualPlural
Nominativesvapnakāmam svapnakāme svapnakāmāni
Vocativesvapnakāma svapnakāme svapnakāmāni
Accusativesvapnakāmam svapnakāme svapnakāmāni
Instrumentalsvapnakāmena svapnakāmābhyām svapnakāmaiḥ
Dativesvapnakāmāya svapnakāmābhyām svapnakāmebhyaḥ
Ablativesvapnakāmāt svapnakāmābhyām svapnakāmebhyaḥ
Genitivesvapnakāmasya svapnakāmayoḥ svapnakāmānām
Locativesvapnakāme svapnakāmayoḥ svapnakāmeṣu

Compound svapnakāma -

Adverb -svapnakāmam -svapnakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria