Declension table of svapnagata

Deva

MasculineSingularDualPlural
Nominativesvapnagataḥ svapnagatau svapnagatāḥ
Vocativesvapnagata svapnagatau svapnagatāḥ
Accusativesvapnagatam svapnagatau svapnagatān
Instrumentalsvapnagatena svapnagatābhyām svapnagataiḥ svapnagatebhiḥ
Dativesvapnagatāya svapnagatābhyām svapnagatebhyaḥ
Ablativesvapnagatāt svapnagatābhyām svapnagatebhyaḥ
Genitivesvapnagatasya svapnagatayoḥ svapnagatānām
Locativesvapnagate svapnagatayoḥ svapnagateṣu

Compound svapnagata -

Adverb -svapnagatam -svapnagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria