Declension table of ?svapnagṛha

Deva

NeuterSingularDualPlural
Nominativesvapnagṛham svapnagṛhe svapnagṛhāṇi
Vocativesvapnagṛha svapnagṛhe svapnagṛhāṇi
Accusativesvapnagṛham svapnagṛhe svapnagṛhāṇi
Instrumentalsvapnagṛheṇa svapnagṛhābhyām svapnagṛhaiḥ
Dativesvapnagṛhāya svapnagṛhābhyām svapnagṛhebhyaḥ
Ablativesvapnagṛhāt svapnagṛhābhyām svapnagṛhebhyaḥ
Genitivesvapnagṛhasya svapnagṛhayoḥ svapnagṛhāṇām
Locativesvapnagṛhe svapnagṛhayoḥ svapnagṛheṣu

Compound svapnagṛha -

Adverb -svapnagṛham -svapnagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria