Declension table of ?svapnadhīgamya

Deva

MasculineSingularDualPlural
Nominativesvapnadhīgamyaḥ svapnadhīgamyau svapnadhīgamyāḥ
Vocativesvapnadhīgamya svapnadhīgamyau svapnadhīgamyāḥ
Accusativesvapnadhīgamyam svapnadhīgamyau svapnadhīgamyān
Instrumentalsvapnadhīgamyena svapnadhīgamyābhyām svapnadhīgamyaiḥ svapnadhīgamyebhiḥ
Dativesvapnadhīgamyāya svapnadhīgamyābhyām svapnadhīgamyebhyaḥ
Ablativesvapnadhīgamyāt svapnadhīgamyābhyām svapnadhīgamyebhyaḥ
Genitivesvapnadhīgamyasya svapnadhīgamyayoḥ svapnadhīgamyānām
Locativesvapnadhīgamye svapnadhīgamyayoḥ svapnadhīgamyeṣu

Compound svapnadhīgamya -

Adverb -svapnadhīgamyam -svapnadhīgamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria