Declension table of ?svapnacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesvapnacintāmaṇiḥ svapnacintāmaṇī svapnacintāmaṇayaḥ
Vocativesvapnacintāmaṇe svapnacintāmaṇī svapnacintāmaṇayaḥ
Accusativesvapnacintāmaṇim svapnacintāmaṇī svapnacintāmaṇīn
Instrumentalsvapnacintāmaṇinā svapnacintāmaṇibhyām svapnacintāmaṇibhiḥ
Dativesvapnacintāmaṇaye svapnacintāmaṇibhyām svapnacintāmaṇibhyaḥ
Ablativesvapnacintāmaṇeḥ svapnacintāmaṇibhyām svapnacintāmaṇibhyaḥ
Genitivesvapnacintāmaṇeḥ svapnacintāmaṇyoḥ svapnacintāmaṇīnām
Locativesvapnacintāmaṇau svapnacintāmaṇyoḥ svapnacintāmaṇiṣu

Compound svapnacintāmaṇi -

Adverb -svapnacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria