Declension table of ?svapnāntaragatā

Deva

FeminineSingularDualPlural
Nominativesvapnāntaragatā svapnāntaragate svapnāntaragatāḥ
Vocativesvapnāntaragate svapnāntaragate svapnāntaragatāḥ
Accusativesvapnāntaragatām svapnāntaragate svapnāntaragatāḥ
Instrumentalsvapnāntaragatayā svapnāntaragatābhyām svapnāntaragatābhiḥ
Dativesvapnāntaragatāyai svapnāntaragatābhyām svapnāntaragatābhyaḥ
Ablativesvapnāntaragatāyāḥ svapnāntaragatābhyām svapnāntaragatābhyaḥ
Genitivesvapnāntaragatāyāḥ svapnāntaragatayoḥ svapnāntaragatānām
Locativesvapnāntaragatāyām svapnāntaragatayoḥ svapnāntaragatāsu

Adverb -svapnāntaragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria