Declension table of ?svapnāntaragata

Deva

NeuterSingularDualPlural
Nominativesvapnāntaragatam svapnāntaragate svapnāntaragatāni
Vocativesvapnāntaragata svapnāntaragate svapnāntaragatāni
Accusativesvapnāntaragatam svapnāntaragate svapnāntaragatāni
Instrumentalsvapnāntaragatena svapnāntaragatābhyām svapnāntaragataiḥ
Dativesvapnāntaragatāya svapnāntaragatābhyām svapnāntaragatebhyaḥ
Ablativesvapnāntaragatāt svapnāntaragatābhyām svapnāntaragatebhyaḥ
Genitivesvapnāntaragatasya svapnāntaragatayoḥ svapnāntaragatānām
Locativesvapnāntaragate svapnāntaragatayoḥ svapnāntaragateṣu

Compound svapnāntaragata -

Adverb -svapnāntaragatam -svapnāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria