Declension table of ?svapnāntaragata

Deva

MasculineSingularDualPlural
Nominativesvapnāntaragataḥ svapnāntaragatau svapnāntaragatāḥ
Vocativesvapnāntaragata svapnāntaragatau svapnāntaragatāḥ
Accusativesvapnāntaragatam svapnāntaragatau svapnāntaragatān
Instrumentalsvapnāntaragatena svapnāntaragatābhyām svapnāntaragataiḥ svapnāntaragatebhiḥ
Dativesvapnāntaragatāya svapnāntaragatābhyām svapnāntaragatebhyaḥ
Ablativesvapnāntaragatāt svapnāntaragatābhyām svapnāntaragatebhyaḥ
Genitivesvapnāntaragatasya svapnāntaragatayoḥ svapnāntaragatānām
Locativesvapnāntaragate svapnāntaragatayoḥ svapnāntaragateṣu

Compound svapnāntaragata -

Adverb -svapnāntaragatam -svapnāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria