Declension table of ?svapnāntara

Deva

NeuterSingularDualPlural
Nominativesvapnāntaram svapnāntare svapnāntarāṇi
Vocativesvapnāntara svapnāntare svapnāntarāṇi
Accusativesvapnāntaram svapnāntare svapnāntarāṇi
Instrumentalsvapnāntareṇa svapnāntarābhyām svapnāntaraiḥ
Dativesvapnāntarāya svapnāntarābhyām svapnāntarebhyaḥ
Ablativesvapnāntarāt svapnāntarābhyām svapnāntarebhyaḥ
Genitivesvapnāntarasya svapnāntarayoḥ svapnāntarāṇām
Locativesvapnāntare svapnāntarayoḥ svapnāntareṣu

Compound svapnāntara -

Adverb -svapnāntaram -svapnāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria