Declension table of ?svapnānta

Deva

MasculineSingularDualPlural
Nominativesvapnāntaḥ svapnāntau svapnāntāḥ
Vocativesvapnānta svapnāntau svapnāntāḥ
Accusativesvapnāntam svapnāntau svapnāntān
Instrumentalsvapnāntena svapnāntābhyām svapnāntaiḥ svapnāntebhiḥ
Dativesvapnāntāya svapnāntābhyām svapnāntebhyaḥ
Ablativesvapnāntāt svapnāntābhyām svapnāntebhyaḥ
Genitivesvapnāntasya svapnāntayoḥ svapnāntānām
Locativesvapnānte svapnāntayoḥ svapnānteṣu

Compound svapnānta -

Adverb -svapnāntam -svapnāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria