Declension table of ?svapnādhyāyavid

Deva

MasculineSingularDualPlural
Nominativesvapnādhyāyavit svapnādhyāyavidau svapnādhyāyavidaḥ
Vocativesvapnādhyāyavit svapnādhyāyavidau svapnādhyāyavidaḥ
Accusativesvapnādhyāyavidam svapnādhyāyavidau svapnādhyāyavidaḥ
Instrumentalsvapnādhyāyavidā svapnādhyāyavidbhyām svapnādhyāyavidbhiḥ
Dativesvapnādhyāyavide svapnādhyāyavidbhyām svapnādhyāyavidbhyaḥ
Ablativesvapnādhyāyavidaḥ svapnādhyāyavidbhyām svapnādhyāyavidbhyaḥ
Genitivesvapnādhyāyavidaḥ svapnādhyāyavidoḥ svapnādhyāyavidām
Locativesvapnādhyāyavidi svapnādhyāyavidoḥ svapnādhyāyavitsu

Compound svapnādhyāyavit -

Adverb -svapnādhyāyavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria