Declension table of ?svapivātā

Deva

FeminineSingularDualPlural
Nominativesvapivātā svapivāte svapivātāḥ
Vocativesvapivāte svapivāte svapivātāḥ
Accusativesvapivātām svapivāte svapivātāḥ
Instrumentalsvapivātayā svapivātābhyām svapivātābhiḥ
Dativesvapivātāyai svapivātābhyām svapivātābhyaḥ
Ablativesvapivātāyāḥ svapivātābhyām svapivātābhyaḥ
Genitivesvapivātāyāḥ svapivātayoḥ svapivātānām
Locativesvapivātāyām svapivātayoḥ svapivātāsu

Adverb -svapivātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria