Declension table of ?svapivāta

Deva

NeuterSingularDualPlural
Nominativesvapivātam svapivāte svapivātāni
Vocativesvapivāta svapivāte svapivātāni
Accusativesvapivātam svapivāte svapivātāni
Instrumentalsvapivātena svapivātābhyām svapivātaiḥ
Dativesvapivātāya svapivātābhyām svapivātebhyaḥ
Ablativesvapivātāt svapivātābhyām svapivātebhyaḥ
Genitivesvapivātasya svapivātayoḥ svapivātānām
Locativesvapivāte svapivātayoḥ svapivāteṣu

Compound svapivāta -

Adverb -svapivātam -svapivātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria