Declension table of ?svapivāta

Deva

MasculineSingularDualPlural
Nominativesvapivātaḥ svapivātau svapivātāḥ
Vocativesvapivāta svapivātau svapivātāḥ
Accusativesvapivātam svapivātau svapivātān
Instrumentalsvapivātena svapivātābhyām svapivātaiḥ svapivātebhiḥ
Dativesvapivātāya svapivātābhyām svapivātebhyaḥ
Ablativesvapivātāt svapivātābhyām svapivātebhyaḥ
Genitivesvapivātasya svapivātayoḥ svapivātānām
Locativesvapivāte svapivātayoḥ svapivāteṣu

Compound svapivāta -

Adverb -svapivātam -svapivātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria