Declension table of svapitṛ

Deva

NeuterSingularDualPlural
Nominativesvapitṛ svapitṛṇī svapitṝṇi
Vocativesvapitṛ svapitṛṇī svapitṝṇi
Accusativesvapitṛ svapitṛṇī svapitṝṇi
Instrumentalsvapitṛṇā svapitṛbhyām svapitṛbhiḥ
Dativesvapitṛṇe svapitṛbhyām svapitṛbhyaḥ
Ablativesvapitṛṇaḥ svapitṛbhyām svapitṛbhyaḥ
Genitivesvapitṛṇaḥ svapitṛṇoḥ svapitṝṇām
Locativesvapitṛṇi svapitṛṇoḥ svapitṛṣu

Compound svapitṛ -

Adverb -svapitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria