Declension table of svapañcaka

Deva

MasculineSingularDualPlural
Nominativesvapañcakaḥ svapañcakau svapañcakāḥ
Vocativesvapañcaka svapañcakau svapañcakāḥ
Accusativesvapañcakam svapañcakau svapañcakān
Instrumentalsvapañcakena svapañcakābhyām svapañcakaiḥ
Dativesvapañcakāya svapañcakābhyām svapañcakebhyaḥ
Ablativesvapañcakāt svapañcakābhyām svapañcakebhyaḥ
Genitivesvapañcakasya svapañcakayoḥ svapañcakānām
Locativesvapañcake svapañcakayoḥ svapañcakeṣu

Compound svapañcaka -

Adverb -svapañcakam -svapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria