Declension table of ?svapatya

Deva

NeuterSingularDualPlural
Nominativesvapatyam svapatye svapatyāni
Vocativesvapatya svapatye svapatyāni
Accusativesvapatyam svapatye svapatyāni
Instrumentalsvapatyena svapatyābhyām svapatyaiḥ
Dativesvapatyāya svapatyābhyām svapatyebhyaḥ
Ablativesvapatyāt svapatyābhyām svapatyebhyaḥ
Genitivesvapatyasya svapatyayoḥ svapatyānām
Locativesvapatye svapatyayoḥ svapatyeṣu

Compound svapatya -

Adverb -svapatyam -svapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria