Declension table of ?svapatitā

Deva

FeminineSingularDualPlural
Nominativesvapatitā svapatite svapatitāḥ
Vocativesvapatite svapatite svapatitāḥ
Accusativesvapatitām svapatite svapatitāḥ
Instrumentalsvapatitayā svapatitābhyām svapatitābhiḥ
Dativesvapatitāyai svapatitābhyām svapatitābhyaḥ
Ablativesvapatitāyāḥ svapatitābhyām svapatitābhyaḥ
Genitivesvapatitāyāḥ svapatitayoḥ svapatitānām
Locativesvapatitāyām svapatitayoḥ svapatitāsu

Adverb -svapatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria