Declension table of ?svapatita

Deva

NeuterSingularDualPlural
Nominativesvapatitam svapatite svapatitāni
Vocativesvapatita svapatite svapatitāni
Accusativesvapatitam svapatite svapatitāni
Instrumentalsvapatitena svapatitābhyām svapatitaiḥ
Dativesvapatitāya svapatitābhyām svapatitebhyaḥ
Ablativesvapatitāt svapatitābhyām svapatitebhyaḥ
Genitivesvapatitasya svapatitayoḥ svapatitānām
Locativesvapatite svapatitayoḥ svapatiteṣu

Compound svapatita -

Adverb -svapatitam -svapatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria