Declension table of ?svapatita

Deva

MasculineSingularDualPlural
Nominativesvapatitaḥ svapatitau svapatitāḥ
Vocativesvapatita svapatitau svapatitāḥ
Accusativesvapatitam svapatitau svapatitān
Instrumentalsvapatitena svapatitābhyām svapatitaiḥ svapatitebhiḥ
Dativesvapatitāya svapatitābhyām svapatitebhyaḥ
Ablativesvapatitāt svapatitābhyām svapatitebhyaḥ
Genitivesvapatitasya svapatitayoḥ svapatitānām
Locativesvapatite svapatitayoḥ svapatiteṣu

Compound svapatita -

Adverb -svapatitam -svapatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria