Declension table of svapatibhrāntimatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapatibhrāntimatī | svapatibhrāntimatyau | svapatibhrāntimatyaḥ |
Vocative | svapatibhrāntimati | svapatibhrāntimatyau | svapatibhrāntimatyaḥ |
Accusative | svapatibhrāntimatīm | svapatibhrāntimatyau | svapatibhrāntimatīḥ |
Instrumental | svapatibhrāntimatyā | svapatibhrāntimatībhyām | svapatibhrāntimatībhiḥ |
Dative | svapatibhrāntimatyai | svapatibhrāntimatībhyām | svapatibhrāntimatībhyaḥ |
Ablative | svapatibhrāntimatyāḥ | svapatibhrāntimatībhyām | svapatibhrāntimatībhyaḥ |
Genitive | svapatibhrāntimatyāḥ | svapatibhrāntimatyoḥ | svapatibhrāntimatīnām |
Locative | svapatibhrāntimatyām | svapatibhrāntimatyoḥ | svapatibhrāntimatīṣu |