Declension table of ?svapati

Deva

MasculineSingularDualPlural
Nominativesvapatiḥ svapatī svapatayaḥ
Vocativesvapate svapatī svapatayaḥ
Accusativesvapatim svapatī svapatīn
Instrumentalsvapatinā svapatibhyām svapatibhiḥ
Dativesvapataye svapatibhyām svapatibhyaḥ
Ablativesvapateḥ svapatibhyām svapatibhyaḥ
Genitivesvapateḥ svapatyoḥ svapatīnām
Locativesvapatau svapatyoḥ svapatiṣu

Compound svapati -

Adverb -svapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria