Declension table of ?svaparapratārakā

Deva

FeminineSingularDualPlural
Nominativesvaparapratārakā svaparapratārake svaparapratārakāḥ
Vocativesvaparapratārake svaparapratārake svaparapratārakāḥ
Accusativesvaparapratārakām svaparapratārake svaparapratārakāḥ
Instrumentalsvaparapratārakayā svaparapratārakābhyām svaparapratārakābhiḥ
Dativesvaparapratārakāyai svaparapratārakābhyām svaparapratārakābhyaḥ
Ablativesvaparapratārakāyāḥ svaparapratārakābhyām svaparapratārakābhyaḥ
Genitivesvaparapratārakāyāḥ svaparapratārakayoḥ svaparapratārakāṇām
Locativesvaparapratārakāyām svaparapratārakayoḥ svaparapratārakāsu

Adverb -svaparapratārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria