Declension table of ?svaparapratāraka

Deva

NeuterSingularDualPlural
Nominativesvaparapratārakam svaparapratārake svaparapratārakāṇi
Vocativesvaparapratāraka svaparapratārake svaparapratārakāṇi
Accusativesvaparapratārakam svaparapratārake svaparapratārakāṇi
Instrumentalsvaparapratārakeṇa svaparapratārakābhyām svaparapratārakaiḥ
Dativesvaparapratārakāya svaparapratārakābhyām svaparapratārakebhyaḥ
Ablativesvaparapratārakāt svaparapratārakābhyām svaparapratārakebhyaḥ
Genitivesvaparapratārakasya svaparapratārakayoḥ svaparapratārakāṇām
Locativesvaparapratārake svaparapratārakayoḥ svaparapratārakeṣu

Compound svaparapratāraka -

Adverb -svaparapratārakam -svaparapratārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria