Declension table of ?svaparāddha

Deva

MasculineSingularDualPlural
Nominativesvaparāddhaḥ svaparāddhau svaparāddhāḥ
Vocativesvaparāddha svaparāddhau svaparāddhāḥ
Accusativesvaparāddham svaparāddhau svaparāddhān
Instrumentalsvaparāddhena svaparāddhābhyām svaparāddhaiḥ svaparāddhebhiḥ
Dativesvaparāddhāya svaparāddhābhyām svaparāddhebhyaḥ
Ablativesvaparāddhāt svaparāddhābhyām svaparāddhebhyaḥ
Genitivesvaparāddhasya svaparāddhayoḥ svaparāddhānām
Locativesvaparāddhe svaparāddhayoḥ svaparāddheṣu

Compound svaparāddha -

Adverb -svaparāddham -svaparāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria