Declension table of svapana

Deva

MasculineSingularDualPlural
Nominativesvapanaḥ svapanau svapanāḥ
Vocativesvapana svapanau svapanāḥ
Accusativesvapanam svapanau svapanān
Instrumentalsvapanena svapanābhyām svapanaiḥ svapanebhiḥ
Dativesvapanāya svapanābhyām svapanebhyaḥ
Ablativesvapanāt svapanābhyām svapanebhyaḥ
Genitivesvapanasya svapanayoḥ svapanānām
Locativesvapane svapanayoḥ svapaneṣu

Compound svapana -

Adverb -svapanam -svapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria