Declension table of ?svapāka

Deva

NeuterSingularDualPlural
Nominativesvapākam svapāke svapākāni
Vocativesvapāka svapāke svapākāni
Accusativesvapākam svapāke svapākāni
Instrumentalsvapākena svapākābhyām svapākaiḥ
Dativesvapākāya svapākābhyām svapākebhyaḥ
Ablativesvapākāt svapākābhyām svapākebhyaḥ
Genitivesvapākasya svapākayoḥ svapākānām
Locativesvapāke svapākayoḥ svapākeṣu

Compound svapāka -

Adverb -svapākam -svapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria