Declension table of ?svapāka

Deva

MasculineSingularDualPlural
Nominativesvapākaḥ svapākau svapākāḥ
Vocativesvapāka svapākau svapākāḥ
Accusativesvapākam svapākau svapākān
Instrumentalsvapākena svapākābhyām svapākaiḥ svapākebhiḥ
Dativesvapākāya svapākābhyām svapākebhyaḥ
Ablativesvapākāt svapākābhyām svapākebhyaḥ
Genitivesvapākasya svapākayoḥ svapākānām
Locativesvapāke svapākayoḥ svapākeṣu

Compound svapāka -

Adverb -svapākam -svapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria