Declension table of ?svanurūpa

Deva

NeuterSingularDualPlural
Nominativesvanurūpam svanurūpe svanurūpāṇi
Vocativesvanurūpa svanurūpe svanurūpāṇi
Accusativesvanurūpam svanurūpe svanurūpāṇi
Instrumentalsvanurūpeṇa svanurūpābhyām svanurūpaiḥ
Dativesvanurūpāya svanurūpābhyām svanurūpebhyaḥ
Ablativesvanurūpāt svanurūpābhyām svanurūpebhyaḥ
Genitivesvanurūpasya svanurūpayoḥ svanurūpāṇām
Locativesvanurūpe svanurūpayoḥ svanurūpeṣu

Compound svanurūpa -

Adverb -svanurūpam -svanurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria