Declension table of ?svanuguptā

Deva

FeminineSingularDualPlural
Nominativesvanuguptā svanugupte svanuguptāḥ
Vocativesvanugupte svanugupte svanuguptāḥ
Accusativesvanuguptām svanugupte svanuguptāḥ
Instrumentalsvanuguptayā svanuguptābhyām svanuguptābhiḥ
Dativesvanuguptāyai svanuguptābhyām svanuguptābhyaḥ
Ablativesvanuguptāyāḥ svanuguptābhyām svanuguptābhyaḥ
Genitivesvanuguptāyāḥ svanuguptayoḥ svanuguptānām
Locativesvanuguptāyām svanuguptayoḥ svanuguptāsu

Adverb -svanuguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria