Declension table of svanuṣṭhita

Deva

NeuterSingularDualPlural
Nominativesvanuṣṭhitam svanuṣṭhite svanuṣṭhitāni
Vocativesvanuṣṭhita svanuṣṭhite svanuṣṭhitāni
Accusativesvanuṣṭhitam svanuṣṭhite svanuṣṭhitāni
Instrumentalsvanuṣṭhitena svanuṣṭhitābhyām svanuṣṭhitaiḥ
Dativesvanuṣṭhitāya svanuṣṭhitābhyām svanuṣṭhitebhyaḥ
Ablativesvanuṣṭhitāt svanuṣṭhitābhyām svanuṣṭhitebhyaḥ
Genitivesvanuṣṭhitasya svanuṣṭhitayoḥ svanuṣṭhitānām
Locativesvanuṣṭhite svanuṣṭhitayoḥ svanuṣṭhiteṣu

Compound svanuṣṭhita -

Adverb -svanuṣṭhitam -svanuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria