Declension table of ?svanna

Deva

NeuterSingularDualPlural
Nominativesvannam svanne svannāni
Vocativesvanna svanne svannāni
Accusativesvannam svanne svannāni
Instrumentalsvannena svannābhyām svannaiḥ
Dativesvannāya svannābhyām svannebhyaḥ
Ablativesvannāt svannābhyām svannebhyaḥ
Genitivesvannasya svannayoḥ svannānām
Locativesvanne svannayoḥ svanneṣu

Compound svanna -

Adverb -svannam -svannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria