Declension table of ?svanīka

Deva

MasculineSingularDualPlural
Nominativesvanīkaḥ svanīkau svanīkāḥ
Vocativesvanīka svanīkau svanīkāḥ
Accusativesvanīkam svanīkau svanīkān
Instrumentalsvanīkena svanīkābhyām svanīkaiḥ svanīkebhiḥ
Dativesvanīkāya svanīkābhyām svanīkebhyaḥ
Ablativesvanīkāt svanīkābhyām svanīkebhyaḥ
Genitivesvanīkasya svanīkayoḥ svanīkānām
Locativesvanīke svanīkayoḥ svanīkeṣu

Compound svanīka -

Adverb -svanīkam -svanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria