Declension table of ?svaniṣṭhatva

Deva

NeuterSingularDualPlural
Nominativesvaniṣṭhatvam svaniṣṭhatve svaniṣṭhatvāni
Vocativesvaniṣṭhatva svaniṣṭhatve svaniṣṭhatvāni
Accusativesvaniṣṭhatvam svaniṣṭhatve svaniṣṭhatvāni
Instrumentalsvaniṣṭhatvena svaniṣṭhatvābhyām svaniṣṭhatvaiḥ
Dativesvaniṣṭhatvāya svaniṣṭhatvābhyām svaniṣṭhatvebhyaḥ
Ablativesvaniṣṭhatvāt svaniṣṭhatvābhyām svaniṣṭhatvebhyaḥ
Genitivesvaniṣṭhatvasya svaniṣṭhatvayoḥ svaniṣṭhatvānām
Locativesvaniṣṭhatve svaniṣṭhatvayoḥ svaniṣṭhatveṣu

Compound svaniṣṭhatva -

Adverb -svaniṣṭhatvam -svaniṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria