Declension table of ?svaniṣṭha

Deva

NeuterSingularDualPlural
Nominativesvaniṣṭham svaniṣṭhe svaniṣṭhāni
Vocativesvaniṣṭha svaniṣṭhe svaniṣṭhāni
Accusativesvaniṣṭham svaniṣṭhe svaniṣṭhāni
Instrumentalsvaniṣṭhena svaniṣṭhābhyām svaniṣṭhaiḥ
Dativesvaniṣṭhāya svaniṣṭhābhyām svaniṣṭhebhyaḥ
Ablativesvaniṣṭhāt svaniṣṭhābhyām svaniṣṭhebhyaḥ
Genitivesvaniṣṭhasya svaniṣṭhayoḥ svaniṣṭhānām
Locativesvaniṣṭhe svaniṣṭhayoḥ svaniṣṭheṣu

Compound svaniṣṭha -

Adverb -svaniṣṭham -svaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria