Declension table of svaniṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaniṣṭham | svaniṣṭhe | svaniṣṭhāni |
Vocative | svaniṣṭha | svaniṣṭhe | svaniṣṭhāni |
Accusative | svaniṣṭham | svaniṣṭhe | svaniṣṭhāni |
Instrumental | svaniṣṭhena | svaniṣṭhābhyām | svaniṣṭhaiḥ |
Dative | svaniṣṭhāya | svaniṣṭhābhyām | svaniṣṭhebhyaḥ |
Ablative | svaniṣṭhāt | svaniṣṭhābhyām | svaniṣṭhebhyaḥ |
Genitive | svaniṣṭhasya | svaniṣṭhayoḥ | svaniṣṭhānām |
Locative | svaniṣṭhe | svaniṣṭhayoḥ | svaniṣṭheṣu |