Declension table of ?svaniṣṭha

Deva

MasculineSingularDualPlural
Nominativesvaniṣṭhaḥ svaniṣṭhau svaniṣṭhāḥ
Vocativesvaniṣṭha svaniṣṭhau svaniṣṭhāḥ
Accusativesvaniṣṭham svaniṣṭhau svaniṣṭhān
Instrumentalsvaniṣṭhena svaniṣṭhābhyām svaniṣṭhaiḥ svaniṣṭhebhiḥ
Dativesvaniṣṭhāya svaniṣṭhābhyām svaniṣṭhebhyaḥ
Ablativesvaniṣṭhāt svaniṣṭhābhyām svaniṣṭhebhyaḥ
Genitivesvaniṣṭhasya svaniṣṭhayoḥ svaniṣṭhānām
Locativesvaniṣṭhe svaniṣṭhayoḥ svaniṣṭheṣu

Compound svaniṣṭha -

Adverb -svaniṣṭham -svaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria