Declension table of ?svanavekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesvanavekṣaṇīyaḥ svanavekṣaṇīyau svanavekṣaṇīyāḥ
Vocativesvanavekṣaṇīya svanavekṣaṇīyau svanavekṣaṇīyāḥ
Accusativesvanavekṣaṇīyam svanavekṣaṇīyau svanavekṣaṇīyān
Instrumentalsvanavekṣaṇīyena svanavekṣaṇīyābhyām svanavekṣaṇīyaiḥ svanavekṣaṇīyebhiḥ
Dativesvanavekṣaṇīyāya svanavekṣaṇīyābhyām svanavekṣaṇīyebhyaḥ
Ablativesvanavekṣaṇīyāt svanavekṣaṇīyābhyām svanavekṣaṇīyebhyaḥ
Genitivesvanavekṣaṇīyasya svanavekṣaṇīyayoḥ svanavekṣaṇīyānām
Locativesvanavekṣaṇīye svanavekṣaṇīyayoḥ svanavekṣaṇīyeṣu

Compound svanavekṣaṇīya -

Adverb -svanavekṣaṇīyam -svanavekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria