Declension table of ?svanagara

Deva

NeuterSingularDualPlural
Nominativesvanagaram svanagare svanagarāṇi
Vocativesvanagara svanagare svanagarāṇi
Accusativesvanagaram svanagare svanagarāṇi
Instrumentalsvanagareṇa svanagarābhyām svanagaraiḥ
Dativesvanagarāya svanagarābhyām svanagarebhyaḥ
Ablativesvanagarāt svanagarābhyām svanagarebhyaḥ
Genitivesvanagarasya svanagarayoḥ svanagarāṇām
Locativesvanagare svanagarayoḥ svanagareṣu

Compound svanagara -

Adverb -svanagaram -svanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria